PDF Google Drive Downloader v1.1


Báo lỗi sự cố

Nội dung text Class 6 Sanskrit ( दिपकम्) पाठ 1- वयं वर्णमालां पठाम Book Solution.pdf

कक्षा छः संस्कृत (दीपकम)् पाठ्य-पुस्तक समाधान भवतः बहमुल्ूयंयोगदानंअस्मान्प्ररेयतत। कृपया UPI मागेण kvsecontent@ybl इत्यत्र दानंकुवन्वतु वर्ण-ववयोगः क्य – वाक्यम् = व्+ आ + क्+ य्+ अ + म् न्य – मर्ूधन्य: = म्+ ऊ + र्+ र््+ अ + न्+ य्+ अ + : व्य – तालव्य: = त्+ आ + ल्+ अ + व्+ य्+ अ + : ह्य – ब्राह्यम् = ब्+ आ + ह्+ य्+ अ + म् क्र – क्रीडा = क्+ र्+ ई + ड्+आ ग्र – ग्रहणम् = ग्+ र्+ अ + ह्+ अ + ण्+ अ + म् ज्र – वज्र: = व्+ अ + ज्+ र्+ अ + : द्र –द्रष्टा = द्+ र्+ अ + ष्+ ट्+ आ प्र – प्रगतत: = प्+ र्+ अ + ग्+ अ + त्+ इ + : ब्र – ब्रह्म = ब्+ र्+ अ + ह्+ म्+ अ ह्म - ब्रह्मचारी = ब्+ र्+ अ + ह्+ म्+ अ + च्+ आ + र्+ ई ह्न - जाह्नवी = ज्+ आ + ह्+ न्+ अ + व्+ ई ध्व - ध्वतन: = र््+ व्+ अ + न्+ इ + : स्व – सरस्वती = स्+ अ + र्+ अ + स्+ व्+ अ + त्+ ई णध - वणध: = व्+ अ + र्+ ण्+ अ + : मध – कमध = क्+ र्+ अ + म्+ अ र् आ म् अ : ह् अ र् इ : स् ई त् आ ग् उ र् उ : व् अ र्् ऊ \ : ऋ ष् इ : ऌ क् आ र् अ : द् ए व् आ : ए क् ऐ क् अ : ओ म् औ ष् अ र्् अ :
कक्षा छः संस्कृत (दीपकम)् पाठ्य-पुस्तक समाधान भवतः बहमुल्ूयंयोगदानंअस्मान्प्ररेयतत। कृपया UPI मागेण kvsecontent@ybl इत्यत्र दानंकुवन्वतु षध - सप्ततषध: = स्+ अ + प्+ त्+ अ + र्+ ष्+ इ + : क्क - ढक्का = ढ्+ अ + क्+ क्+ आ त्त –तवत्तम् = व्+ इ + त्+ त्+ अ + म् द्ध - तसद्धार्ध: = स्+ इ + र््+ द्+ आ + र्+ र््+ अ + : द्म- पद्मम् = प्+ अ + द्+ म्+ अ + म् ब्द - शब्द: = श्+ अ + ब्+ द्+ अ + : ङ्क –पङ्कजम्= प्+ अ + ङ्+ क्+ अ + ज्+ अ + म् ञ्ज –व्यञ्जनम् = व्+ य्+ अ + ञ्+ ज्+ अ + न्+ अ + म् ण्ठ - कण्ठ: = क्+ अ + ण्+ ठ्+ अ + : न्र् - सतन्र्: = स्+ अ + न्+ र््+ इ + : म्भ - प्रारम्भ: = प्+ र्+ आ + र्+ अ + म्+ भ्+ अ + : स्क – सँस्कताध = स्+ अँ+ स्+ क्+ अ + र्+ त्+ आ स्का – काँस्कान् = क्+ आँ+ स्+ क + आ + न् स्मिँ – कस्मसिँचिद = क् + अ + स्+ मिँ+ इ + श्+ ि ्+ इ + द् ल्ल –पतुल्लङ्गम् = पँ्+ उ + ल्+ ल्+ इ + ङ्+ ग्+ अ + म् ं य - स यम = स्+ अ + ं + य्+ अ + म्+ अ + : ं व – स वाद: = स्+ अ + ं + व + आ + द + अ ं स –हस : = ह्+ अ + ं + स्+ अ + : : ख –दुःुखम = द्+ अ + : + ख्+ अ + म्+ अ :क – प्रातुःकालुः = प्+ र्+ आ + त्+ अ + : + क्+ आ + ल्+ अ + : न्द्र –इन्द्र = इ + न्+ द्+ र्+ अ + : न्र – मन्री = म्+ अ + न्+ त्+ र्+ ई ष्ट्र - राष्ट्रम् = र्+ आ + ष्+ ट्+ र्+ अ + म् ण्ठ्य - कण्ठ्य: = क्+ अ + ण्+ ठ्+ य्+ अ + : न््य - दन््य: = द्+ अ + न्+ त्+ य्+ अ + :

कक्षा छः संस्कृत (दीपकम)् पाठ्य-पुस्तक समाधान भवतः बहमुल्ूयंयोगदानंअस्मान्प्ररेयतत। कृपया UPI मागेण kvsecontent@ybl इत्यत्र दानंकुवन्वतु १. कस्य तचरम्? वदन्तुतलखन्तुच । गणेश: कपोतुः रामुः मगृ : हवनम् नातसका: भारतवषध ढक्का चमस: पाद:

Tài liệu liên quan

x
Báo cáo lỗi download
Nội dung báo cáo



Chất lượng file Download bị lỗi:
Họ tên:
Email:
Bình luận
Trong quá trình tải gặp lỗi, sự cố,.. hoặc có thắc mắc gì vui lòng để lại bình luận dưới đây. Xin cảm ơn.