Nội dung text Class 7 Sanskrit (Deepakam) lesson Plan Based on KVS HQ New Format.pdf
केंद्रीय विद्यालय संगठन कक्षा 7 संस्कृत (दीपकम) पाठ योजना ् ©kvsecontent.com संसािन (आईसीटी सवित) विक्षण पररणामों की प्रावि मापनेिेतु दक्षता आिाररत मूल्यांकन प्रवतविया और उपिारात्मक विक्षण योजना समािेिी विक्षा/लैंवगक सिं ेदनिीलता ▪ NCERT पाठ्यपस्ुिकम्"दीपकम"् ▪ श्यामपट्टम्खशिका च ▪ भारिीयमानशचत्रम् ▪ सांस्कृि-शिन्दी िब्दकोिुः ▪ वन्देमािरम्र्ीिस्य ऑशियो/वीशियो ▪ प्रोजेक्र्र कृिेपावरपॉइण्र् प्रस्िुशिुः ▪ ऑनलाइन सांस्कृििब्दकोिुः ▪ शिशजर्ल शिक्षणसामग्री वनरूपणात्मक मूल्यांकनम-् ▪ श्लोकस्य िद्धुोच्चारणेन पठनम् ▪ िब्दािगशवषयकेमौशखकप्रश्ाुः ▪ िब्दमेलनर्शिशवशिुः योगात्मक मूल्यांकनम-् बहुविकल्पीयप्रश्नाः ▪ 'वन्देमािरम' ्इशि र्ीिांकुः रशचिवान्? ▪ भारिस्य पवगिराजुः कुः? ▪ राष्रध्वजेकाुः वणागुः सशन्ि? लघूत्तरीयप्रश्नाः ▪ भारिमािुुः चरणयोुः कुः समद्रुुः प्रक्षालयशि? ▪ शत्रवणगध्वजस्य मध्येशकां शचह्नां शवराजिे? दीघोत्तरीयप्रश्नाः ▪ भारिमािुुः मशिमायाुः वणगनांकुरुि ▪ सांस्कृिभाषायाुः मित्त्वांशलखि ▪ ित्क्क्षणांसकारात्क्मकप्रशिशिया ▪ त्रर्ुीणाांिैयगपवूगकां सिुारुः ▪ सिपाशठभ्युः फीिबैक ग्रिणम् ▪ स्वमलूयाांकनस्य अवसराुः दुबशलछात्राणांकृते- ▪ व्यशक्र्िध्यानम्अशिररक्ाभ्यासश्च ▪ सरलभाषायाांअिगबोिनम् ▪ शचत्राणाांसिायिायाांव्याख्या ▪ मन्दर्शिना पनुरावशृतुः तीव्रगावमछात्राणांकृते- ▪ अशिररक्पठनसामग्री प्रदानम् ▪ अन्येषाांसांस्कृिकवीनाांपररचयुः ▪ रचनात्क्मकलेखनस्य अवसराुः ▪ कशठनश्लोकानाांशिक्षणम् ▪ नेत्रिीनछात्राणांकृते: श्रव्यसामग्रीप्रयोर्ुः ▪ श्रिणबावितछात्राणांकृते: इिारा- शलशखिसामग्रीप्रयोर्ुः ▪ मन्दगवतविक्षावथशनांकृते: िैयमग ् अशिररक्समयश्च ▪ सवेषाांछात्राणाांसमानावसरप्रदानम् ▪ वीराांर्नानाांयोर्दानस्य चचाग(लक्ष्मीबाई, साशवत्रीबाई आशदुः) ▪ बालक-बाशलकानाांसमानभार्ीदाररिा प्रोत्क्सािनम् ▪ पारम्पररकशलांर्भशूमकाशवषयेप्रश्ोत्क्पादनम् ▪ राष्रसेवायाांसवेषाांसमानयोर्दानस्य उदािरणाशन ▪ सभी छात्राुः देवनार्री शलप्सयाांलेखने प्रोत्क्साह्यन्िाम् ▪ सांस्कृििब्दानाांव्यत्क्ुपशतशवषयेशजज्ञासा विगयिाम् ▪ स्िानीयभाषासशििांसांस्कृिस्य िुलना शियिाम् ▪ भारिीयएकिायाुः सन्देिुः प्रचायिग ाम्